ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् |
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || 1 ||
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् |
उपगम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः || 2 ||
राम राम महाबाहो शृणु गुह्यं सनातनम् |
येन सर्वानरीन्वत्स समरे विजयिष्यसि || 3 ||
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् |
जयावहं जपेन्नित्यमक्षयं परमं शिवम् || 4 ||
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् |
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् || 5 ||
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् |
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || 6 ||
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः |
एष देवासुरगणान्लोकान्पाति गभस्तिभिः || 7 ||
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः |
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || 8 ||
पितरो वसवः साध्या अश्विनौ मरुतो मनुः |
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः || 9 ||
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् |
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || 10 ||
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् |
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् || 11 ||
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः |
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || 12 ||
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः |
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः || 13 ||
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः |
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || 14 ||
नक्षत्रग्रहताराणामधिपो विश्वभावनः |
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते || 15 ||
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः |
ज्योतिर्गणानां पतये दिनाधिपतये नमः || 16 ||
जयाय जयभद्राय हर्यश्वाय नमो नमः |
नमो नमः सहस्रांशो आदित्याय नमो नमः || 17 ||
नम उग्राय वीराय सारङ्गाय नमो नमः |
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || 18 ||
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे |
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || 19 ||
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने |
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || 20 ||
तप्तचामीकराभाय हरये विश्वकर्मणे |
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे || 21 ||
नाशयत्येष वै भूतं तदेव सृजति प्रभुः |
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || 22 ||
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः |
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || 23 ||
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च |
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः || 24 ||
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च |
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || 25 ||
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् |
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || 26 ||
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि |
एवमुक्त्वा तदाऽगस्त्यो जगाम स यथागतम् || 27 ||
एतच्छ्रुत्वा महातेजा नष्टशोकः अभवत् तदा |
धारयामास सुप्रीतो राघवः प्रयतात्मवान् || 28 ||
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् |
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || 29 ||
रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् |
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् || 30 ||
अथ रविरवदन्निरीक्ष्य रामम् |
मुदितमना: परमं प्रहृष्यमाण: |
निशिचरपतिसंक्षयं विदित्वा |
सुरगणमध्यगतो वचस्त्वरेति || 31 ||