डिफ़ॉल्ट
गर्म
प्रकृति

भगवान सूर्य | आदित्य हृदय स्तोत्र

surya-dev
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् | रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || 1 || दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् | उपगम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः || 2 || राम राम महाबाहो शृणु गुह्यं सनातनम् | येन सर्वानरीन्वत्स समरे विजयिष्यसि || 3 || आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् | जयावहं जपेन्नित्यमक्षयं परमं शिवम् || 4 || सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् | चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् || 5 || रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् | पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || 6 || सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः | एष देवासुरगणान्लोकान्पाति गभस्तिभिः || 7 || एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः | महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः || 8 || पितरो वसवः साध्या अश्विनौ मरुतो मनुः | वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः || 9 || आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् | सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः || 10 || हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् | तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् || 11 || हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः | अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः || 12 || व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः | घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः || 13 || आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः | कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः || 14 || नक्षत्रग्रहताराणामधिपो विश्वभावनः | तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते || 15 || नमः पूर्वाय गिरये पश्चिमायाद्रये नमः | ज्योतिर्गणानां पतये दिनाधिपतये नमः || 16 || जयाय जयभद्राय हर्यश्वाय नमो नमः | नमो नमः सहस्रांशो आदित्याय नमो नमः || 17 || नम उग्राय वीराय सारङ्गाय नमो नमः | नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः || 18 || ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे | भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || 19 || तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने | कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || 20 || तप्तचामीकराभाय हरये विश्वकर्मणे | नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे || 21 || नाशयत्येष वै भूतं तदेव सृजति प्रभुः | पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || 22 || एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः | एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || 23 || वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च | यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः || 24 || एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च | कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव || 25 || पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् | एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि || 26 || अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि | एवमुक्त्वा तदाऽगस्त्यो जगाम स यथागतम् || 27 || एतच्छ्रुत्वा महातेजा नष्टशोकः अभवत् तदा | धारयामास सुप्रीतो राघवः प्रयतात्मवान् || 28 || आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् | त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || 29 || रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् | सर्वयत्नेन महता वधे तस्य धृतोऽभवत् || 30 || अथ रविरवदन्निरीक्ष्य रामम् | मुदितमना: परमं प्रहृष्यमाण: | निशिचरपतिसंक्षयं विदित्वा | सुरगणमध्यगतो वचस्त्वरेति || 31 ||
डिसक्लेमर: इस लेख में निहित किसी भी जानकारी/सामग्री/गणना की सटीकता या विश्वसनीयता की गारंटी नहीं है। विभिन्न माध्यमों/ज्योतिषियों/पंचांग/प्रवचनों/मान्यताओं/धर्मग्रंथों से संग्रहित कर ये जानकारियां आप तक पहुंचाई गई हैं। हमारा उद्देश्य महज सूचना पहुंचाना है, इसके उपयोगकर्ता इसे महज सूचना समझकर ही लें। इसके अतिरिक्त, इसके किसी भी उपयोग की जिम्मेदारी स्वयं उपयोगकर्ता की ही रहेगी।

लोकप्रिय टैग

भजन और भक्ति गीत संग्रह दीवाली 2025: लक्ष्मी पूजन, गोवर्धन पूजा, भाई दूज, पूजा संग्रह शनि देव भजन, आरती, चालीसा और व्रत कथा संग्रह