Tato yuddhaparishraantn samare chintayaa sthitam ।
Raavaṇan chaagrato driṣṭvaa yuddhaay samupasthitam || 1 ||
Daivataishch samaagamy draṣṭumabhyaagato raṇaam ।
Upagamyaabraveedraamamagastyo bhagavaan rriṣiah || 2 ||
Raam raam mahaabaaho shriṇau guhyn sanaatanam ।
Yen sarvaanareenvats samare vijayiṣyasi || 3 ||
Aadityahridayn puṇayn sarvashatruvinaashanam ।
Jayaavahn japennityamakṣayn paramn shivam || 4 ||
Sarvama~ngalamaa~ngalyn sarvapaapapraṇaashanam ।
Chintaashokaprashamanamaayurvardhanamuttamam || 5 ||
Rashmimantn samudyantn devaasuranamaskritam ।
Poojayasv vivasvantn bhaaskarn bhuvaneshvaram || 6 ||
Sarvadevaatmako hyeṣ tejasvee rashmibhaavanah ।
Eṣ devaasuragaṇaanlokaanpaati gabhastibhiah || 7 ||
Eṣ brahmaa ch viṣṇaushch shivah skandah prajaapatiah ।
Mahendro dhanadah kaalo yamah somo hyapaan patiah || 8 ||
Pitaro vasavah saadhyaa ashvinau maruto manuah ।
Vaayurvahniah prajaapraaṇa rritukartaa prabhaakarah || 9 ||
Aadityah savitaa sooryah khagah pooṣaa gabhastimaan ।
Suvarṇaasadrisho bhaanurhiraṇayaretaa divaakarah || 10 ||
Haridashvah sahasraarchiah saptasaptirmareechimaan ।
Timironmathanah shambhustvaṣṭaa maartaaṇaḍa anshumaan || 11 ||
Hiraṇayagarbhah shishirastapano bhaaskaro raviah ।
Agnigarbho। Aditeah putrah sha~nkhah shishiranaashanah || 12 ||
Vyomanaathastamobhedee rrigyajuahsaamapaaragah ।
Ghanavriṣṭirapaan mitro vindhyaveetheeplava~ngamah || 13 ||
Aatapee maṇaḍaalee mrityuah pi~ngalah sarvataapanah ।
Kavirvishvo mahaatejaa raktah sarvabhavodbhavah || 14 ||
Nakṣatragrahataaraaṇaamadhipo vishvabhaavanah ।
Tejasaamapi tejasvee dvaadashaatman namo। Astu te || 15 ||
Namah poorvaay giraye pashchimaayaadraye namah ।
Jyotirgaṇaanaan pataye dinaadhipataye namah || 16 ||
Jayaay jayabhadraay haryashvaay namo namah ।
Namo namah sahasraansho aadityaay namo namah || 17 ||
Nam ugraay veeraay saara~ngaay namo namah ।
Namah padmaprabodhaay maartaaṇaḍaay namo namah || 18 ||
Brahmeshaanaachyuteshaay sooryaayaadityavarchase ।
Bhaasvate sarvabhakṣaay raudraay vapuṣe namah || 19 ||
Tamoghnaay himaghnaay shatrughnaayaamitaatmane ।
Kritaghnaghnaay devaay jyotiṣaan pataye namah || 20 ||
Taptachaameekaraabhaay haraye vishvakarmaṇae ।
Namastamo। Abhinighnaay ruchaye lokasaakṣiṇae || 21 ||
Naashayatyeṣ vai bhootn tadev srijati prabhuah ।
Paayatyeṣ tapatyeṣ varṣatyeṣ gabhastibhiah || 22 ||
Eṣ supteṣu jaagarti bhooteṣu pariniṣṭhitah ।
Eṣ chaivaagnihotrn ch faln chaivaagnihotriṇaam || 23 ||
Vedaashch kratavashchaiv kratoonaan falamev ch ।
Yaani krityaani lokeṣu sarveṣu paramaprabhuah || 24 ||
Enamaapatsu krichchhreṣu kaantaareṣu bhayeṣu ch ।
Keertayan puruṣah kashchinnaavaseedati raaghav || 25 ||
Poojayasvainamekaagro devadevn jagatpatim ।
Etat triguṇaitn japtvaa yuddheṣu vijayiṣyasi || 26 ||
Asminkṣaṇae mahaabaaho raavaṇan tvn vadhiṣyasi ।
Evamuktvaa tadaa। Agastyo jagaam s yathaagatam || 27 ||
Etachchhrutvaa mahaatejaa naṣṭashokah abhavat tadaa ।
Dhaarayaamaas supreeto raaghavah prayataatmavaan || 28 ||
Aadityn prekṣy japtvaa tu parn harṣamavaaptavaan ।
Triraachamy shuchirbhootvaa dhanuraadaay veeryavaan || 29 ||
Raavaṇan prekṣy hriṣṭaatmaa jayaarthe samupaagamat ।
Sarvayatnen mahataa vadhe tasy dhrito।
Abhavat || 30 || Ath raviravadannireekṣy raamam ।
Muditamanaah paramn prahriṣyamaaṇaah ।
Nishicharapatisnkṣayn viditvaa ।
Suragaṇaamadhyagato vachastvareti || 31 ||